Articles
महर्षिदयानन्द:
अज्ञताया: अन्धकारे मग्ने स्वसमाजे ज्ञानस्य प्रकाशं दर्शयन् महर्षिदयानन्द: आधुनिकनवोत्थाननायकेषु प्रमुख:…
यतेमहि स्वराज्ये।
सर्वेभ्यः स्वातन्त्र्यदिनाशंसाः। भारतस्येतिहासे सुवर्णाक्षरैः लिखितमस्ति तत् दिनम्। एकसहस्र-नवशत-सप्तचत्वारिंशत् -1947-आगस्त् पञ्चदश…
स्वस्त्यस्तु
विश्वे अत्यधिकं इस्लामधर्मविश्वासिनः निवसन्ति इन्डोनेशिया इति विख्याते द्वीपान्तरदेशे। अत्रत्यः प्रसिद्धः…
प्रेष्यन्ताम् आशिषः गैर्वाण्याम्
विश्वश्रेष्ठभाषासु प्रथमस्थानं सहस्राब्दानां पारम्पर्यं भारतीयभाषाणां मातृस्थानञ्चावहन्ती संस्कृतभाषा सम्प्रति सामान्यजनानां करकमलम्…
नाट्यसत्रम् 2019
संस्कृतचलच्चित्राध्ययनायैकं सर्गात्मकमेकदिवसीयं शिबिरम् | कथा पटकथा सम्भाषणं निदेशनमिति चलच्चित्रस्य समस्तक्षेत्राणापि…