Category: Stories

  • सेन् कथा

    July 31, 2019
    स: रोदिति स्म, उच्चै: रोदिति स्म। स: प्रियशिष्य: सेन् गुरो:। यस्य वचांस्यनुसन्धाय स: बुद्धपदं प्राप्तवान् स: गुरु: इदानीं समाधिं गत:।…
  • महर्षिदयानन्द:

    July 31, 2019
    अज्ञताया: अन्धकारे मग्ने स्वसमाजे ज्ञानस्य प्रकाशं दर्शयन् महर्षिदयानन्द: आधुनिकनवोत्थाननायकेषु प्रमुख: अभवत्। ऊनविंशतितमशतकस्य उत्तरार्धे 1825 फेब्रुवरि 12 तमे दिनाङ्के लब्धजन्मो%यं समाजस्य…
  • यतेमहि स्वराज्ये।

    July 30, 2019
    सर्वेभ्यः स्वातन्त्र्यदिनाशंसाः। भारतस्येतिहासे सुवर्णाक्षरैः लिखितमस्ति तत् दिनम्। एकसहस्र-नवशत-सप्तचत्वारिंशत् -1947-आगस्त् पञ्चदश -15- आम् .... शताब्दैः अस्मद् राष्ट्रेण अनुभूयमानात् अपमानात् अस्वातन्त्र्यात् दास्यात्…
  • प्रेष्यन्ताम् आशिषः गैर्वाण्याम्

    May 31, 2019
    विश्वश्रेष्ठभाषासु प्रथमस्थानं सहस्राब्दानां पारम्पर्यं भारतीयभाषाणां मातृस्थानञ्चावहन्ती संस्कृतभाषा सम्प्रति सामान्यजनानां करकमलम् आगच्छति सान्स् ग्रीट् इति आन्ड्रोयिड् आप् द्वारा | सम्पूर्णे विश्वे…