Category: News

  • सुषमा स्वराज् महाशयायै प्रणमाञजलिः

    August 7, 2019
    आदरणीयायाः सुषमा- स्वराज-महाभागायाः दुःखद- निधनेन राजनीतिक-क्षितिजस्य तेजस्वि नक्षत्रम् अस्तङ्गतम् । सा स्पष्टवक्त्री, क्षमतावती सङ्घटन- कार्यकर्त्री, कुशलप्रशासिका चेति कृत्वा सर्वदैव स्मरिष्यते।…
  • अशोकन् पुरनाट्टुकरा- प्रणामपञ्चकम्

    July 31, 2019
    मूलं भारतसंस्कृतिर्गुरुवरस्यैतस्य लग्नं मन: शुद्धं संस्कृतपोषणे बहुविधश्चिन्तास्तथा निर्मला। पूर्वं भारतमुद्रया च प्रथित: सर्वैस्समाराधित: सोऽयं संस्कृतपादपो विजयते योऽशोकनामाभिध:।। वाल्सल्यं स्वजने सदा…
  • सविशेषता निरूपणम्

    July 31, 2019
    सविशेषता निरूपणम्। वण् प्लस् ७ प्रो (Oneplus 7pro) अभ्यन्तरम् (Internal) राम् (RAM) ६ /८ /१२ जि बि । १२८ /…
  • संस्कृतचलच्चित्रविषये नाट्यसत्रम्

    July 31, 2019
    संस्कृतचलच्चित्राध्ययनायैकं सर्गात्मकमेकदिवसीयं शिबिरम् | कथा पटकथा सम्भाषणं निदेशनमिति चलच्चित्रस्य समस्तक्षेत्राणापि सामान्यावबोधार्थं मेय मासस्य नवत्यां तिथ्यां (09-05-2019) केरलस्य सांस्कृतिककेन्द्रमिति ख्याते त्रिश्शिवपेरूरनगरे…
  • मत्तूर् संस्कृतस्य स्वरचिह्नानि

    July 31, 2019
    https://www.youtube.com/watch?v=54BsIYfUFD0&t=254s
  • स्वस्त्यस्तु

    July 30, 2019
    विश्वे अत्यधिकं इस्लामधर्मविश्वासिनः निवसन्ति इन्डोनेशिया इति विख्याते द्वीपान्तरदेशे। अत्रत्यः प्रसिद्धः पर्यटनस्थानम् अस्ति बालीद्वीपः। यदा वयं बालीद्वीपं प्राप्नुमः तत्रत्याः अस्मान् हार्दं…
  • प्रेष्यन्ताम् आशिषः गैर्वाण्याम्

    May 31, 2019
    विश्वश्रेष्ठभाषासु प्रथमस्थानं सहस्राब्दानां पारम्पर्यं भारतीयभाषाणां मातृस्थानञ्चावहन्ती संस्कृतभाषा सम्प्रति सामान्यजनानां करकमलम् आगच्छति सान्स् ग्रीट् इति आन्ड्रोयिड् आप् द्वारा | सम्पूर्णे विश्वे…
  • नाट्यसत्रम् 2019

    May 31, 2019
    संस्कृतचलच्चित्राध्ययनायैकं सर्गात्मकमेकदिवसीयं शिबिरम् | कथा पटकथा सम्भाषणं निदेशनमिति चलच्चित्रस्य समस्तक्षेत्राणापि सामान्यावबोधार्थं मेय मासस्य नवत्यां तिथ्यां (09-05-2019) केरलस्य सांस्कृतिककेन्द्रमिति ख्याते त्रिश्शिवपेरूरनगरे…
  • Welcome to World of Sanskrit

    July 24, 2016
    Welcome to Live Sanskrit.