Event Category: Day celebration

  • दीपावलिः

    April 8, 2018
    दीपावलिः प्रतिवर्काषं कार्तिकमासस्य अमावस्यायां तिथौ मान्यते । त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि आघोषाः भवन्ति ।  "तमसोमा ज्योतिर्गमया..." इति  वेदवाण्याः सामाजिक…
  • विश्व – अर्ब्बुद

    September 18, 2016
    जनानां अर्ब्बुदरोगस्य अवबोधनार्थं उचितसमये रोगसाध्यतानिर्णयार्थं प्रतिरोधप्रवृर्तीनां प्रोत्साहनार्थं तथा चिकित्साविधीनां सम्यक् ज्ञानार्थं च दिनोयं आचर्यते । The International Union Against Cancer…
  • देशीयप्रतिरोधदिनम्

    September 18, 2016
    भारते देशस्य आन्तरिक - बाह्यसुरक्षाविषये सैनिकदलानां योगदानस्य सम्माननाय  दिनमिदम् आचर्यते। राष्ट्रस्य सुस्थित्यै स्वजीवनं समर्पितवतां विविधसैनिकदलस्थानां भटानां स्मरणार्थमेव दिनस्यास्य आचरणं सर्वकारेण…
  • लैङ्किक चूषणविरुद्धदिनम्

    September 18, 2016
    वर्त्तमानेस्मिन् काले स्त्रीणां  उपरि वर्धमानानि अक्रमणानि प्रतिरोद्धुं तथा समाजे तासां सम्मानं संवर्द्धयितुं चैवास्य दिनस्य  समाचरणं विश्वे सरेवत्र प्रकल्प्यते। यद्यपि नीतिन्यायव्यवस्थित्यनुसारं …
  • चैनीस् भाषादिनम्

    September 18, 2016
    युनेस्को संस्थया  दिनमिदं चैनीस् भाषादिनत्वेन आचरति।५०००वर्षेभ्यः पूर्वं चैनीस् भाषायाः अक्षराम् आविष्कर्तुः इतिहासनायकस्य कांगिजि महाशयस्य स्मरणार्थमेव दिने अस्मिन् चैनीस् भाषादिनमाचरति।
  • सोक्रटीस् दिनम्

    September 18, 2016
    ग्रीक् तत्वचिन्तकः सोक्रटीस् क्रिस्तोः पूर्वम् 569 तमे वर्षे जनिमलभत। तेन एकोपि ग्रन्थः न अलिखत्।  सोक्रटीस्  महोदयस्य आशयााः प्लेट्टो प्रभृति शिष्याणां…
  • विषु

    September 7, 2016
    केरलीयानां कार्षिकोत्सवः भवति विषु। मेषमासस्य प्रथमदिनम् भवति विषु ।  नूतनवर्षस्य शुभारम्भं सूचयितुं विषुदिने प्रथमतया  ʼ विषुक्कणीं ʼ दर्शनं कुर्वन्ति जनाः।…
  • चैत्र नवरात्रिः

    September 7, 2016
    प्रतिवर्षं शरद्ऋतौ वसन्तऋतौ च नवरात्री व्रतम् अनुष्यठीन्ते। वसन्तऋतौ चैत्रमासे शुक्लपक्षप्रथमातः आचर्यमाणः   नवदिनात्मकः अयं उत्सवः रामनवरात्रिः इत्यपि प्रसिद्धः। रामनवमी अस्मिन् पर्वे…
  • ईस्टर्

    September 7, 2016
    क्रिस्तुदेवस्य स्वर्गारोहणस्य स्मरणायामेव ईस्टर् आचरन्ति क्रैस्तवाः। दुःखशुक्रवासरानन्तररविवारे एव ईस्टर्। क्रैस्तवानां विशिष्टं दिनं भवति इदम्। मार्च् मासस्य एकविंशतिनान्तरं या पौर्णमी तिथिः…
  • दुःखशुक्रवासरः

    September 7, 2016
    क्रिस्तुदेवस्य क्रूशितमरण दिनस्य स्मरणार्थं क्रैस्तवजनाः लोके सर्वत्र दुःखशुक्रवासरः आचर्यते  । क्रैस्तवदेवालयेषु सविशेष प्रार्थनाम् आचरन्ति।