Event Category: Day celebration

  • पेसहा गुरुवासरः

    September 7, 2016
    ईस्टर् समारोहस्य पूर्वगुरुवासरं पेसहा गुरुवासरम्ति  क्रैस्तवाः आचरन्ति। दिनेस्मिन् क्रिस्तुदेवः तस्य शिष्येैः साकम् अन्तिमं भोजनम् अभक्षयदिति विश्वासः। तस्य स्मरणार्थमेव पेसहा गुरुवासरम्…
  • होली

    September 7, 2016
    भारतस्य विशिष्टः उत्सवः भवति होली। होलीम् अधिकृत्य विविधाः ऐतिह्याः प्रचलन्ति। वसन्त ऋतोः स्वागतं कर्तुम् अयं उत्सवः अायुज्यते। धर्मभेदं विहाय सर्वे…
  • वसन्तपञ्चमी

    September 7, 2016
    श्रीपञ्चमी इत्यपि प्रसिद्धः भवति अयम् उत्सवः।  विद्यारम्भस्य तथा सरस्वतीपूजायाश्च कृते उत्तमः अयं दिवसः इति मन्यते ।भारते क्वचित् दिने अस्मिन्  शिशूनां…
  • मकरसंक्रमः

    September 7, 2016
    सूर्यस्य उत्तरायनदिशि प्रवेशः मकरसंक्रमः। भारतीयानां पुण्यदिवसः भवति। भारते सर्वत्र अयं विशेषोत्सवः विविधया रीत्या आघुष्यते।
  • पोङ्कल्

    September 7, 2016
    द्राविडानां कार्षिकोत्सवः भवति पोङ्कल्। मार्गषि नाम तमिल् मासस्य अन्तिमदिनाङ्कादारभ्य तैमासः इत्सस्य तृतीयदिनाङ्कपर्यन्तं भवति अस्य उत्सवाघोषः। प्रत्येकं दिनस्य प्रत्येकम् आघोषः भवति।…
  • विश्वकर्मजयन्ती

    August 15, 2016
    पुराणेषु विश्वकर्मा देवशिल्पी इति बहुमन्यते। तस्य जन्मदिनमेव भाद्रपदमासस्य शुक्लपक्षपञ्चमी। शिल्पिकुलेन आराध्यमानः अयं देवः।
  • विनायकचतुर्थीमहोत्सवः

    August 15, 2016
    भाद्रपदमासस्य शुक्लपक्षे चतुर्थीतिथौ विनायकचतुर्थीमहोत्सवः आघुष्यते। पौराणिकोयं  उत्सवः देशीयान्दोलनेषु सामूहिकचालकशक्तित्वेन पुनरुज्जीवितम लोकमान्यबालगङ्गाधरतिलकेन पुनरुज्जीवितः इति ऐतिहासिकभूमिका अपि अस्ति। इदानीम् अयम् उत्सवः भारतस्य…
  • श्रीकृष्णजयन्ती

    August 15, 2016
    भगवतः श्रीकृष्णस्य जन्म भाद्रपदमासस्य अष्टमी तिथौ रोहिणी नक्षत्रे अभवत्। विश्वे सर्वत्र  दिनमिदं पवित्रतया आघुष्यते। श्रीकृष्ण धर्मस्य भगवद्गीतायाः च प्रसक्तिः  सर्वत्र…
  • रक्षाबन्धनमहोत्सवः

    August 15, 2016
    रक्षाबन्धनमहोत्सवः भारते पवित्रतया आघुष्यमाणः देशीयोत्सवः भवति। श्रावणमासे पौर्णम्याम् एव अयम् आघोषः। सहोदरी-सहोदरयोः पवित्रबन्धस्य प्रतीकत्वेन सहोदरी सहोदरस्य हस्ते वर्णसूत्रनिर्मितां राखीं बध्नाति।…
  • संस्कृतदिनम्

    August 15, 2016
    श्रावणमासस्य पूर्णिमा तिथौ संस्कृतदिनम् आचर्यते। 1969 वर्षे संस्कृतदिनाचरणं प्रारब्धम्। अनन्तरं 2000-2001 प्रारभ्य सः सप्ताहः यस्मिन्  श्रावणपूर्णिमा तिथिः आपततिः संस्कृतसप्ताह इति…