Event Category: India

  • विषु

    September 7, 2016
    केरलीयानां कार्षिकोत्सवः भवति विषु। मेषमासस्य प्रथमदिनम् भवति विषु ।  नूतनवर्षस्य शुभारम्भं सूचयितुं विषुदिने प्रथमतया  ʼ विषुक्कणीं ʼ दर्शनं कुर्वन्ति जनाः।…
  • चैत्र नवरात्रिः

    September 7, 2016
    प्रतिवर्षं शरद्ऋतौ वसन्तऋतौ च नवरात्री व्रतम् अनुष्यठीन्ते। वसन्तऋतौ चैत्रमासे शुक्लपक्षप्रथमातः आचर्यमाणः   नवदिनात्मकः अयं उत्सवः रामनवरात्रिः इत्यपि प्रसिद्धः। रामनवमी अस्मिन् पर्वे…
  • वसन्तपञ्चमी

    September 7, 2016
    श्रीपञ्चमी इत्यपि प्रसिद्धः भवति अयम् उत्सवः।  विद्यारम्भस्य तथा सरस्वतीपूजायाश्च कृते उत्तमः अयं दिवसः इति मन्यते ।भारते क्वचित् दिने अस्मिन्  शिशूनां…
  • मकरसंक्रमः

    September 7, 2016
    सूर्यस्य उत्तरायनदिशि प्रवेशः मकरसंक्रमः। भारतीयानां पुण्यदिवसः भवति। भारते सर्वत्र अयं विशेषोत्सवः विविधया रीत्या आघुष्यते।
  • पोङ्कल्

    September 7, 2016
    द्राविडानां कार्षिकोत्सवः भवति पोङ्कल्। मार्गषि नाम तमिल् मासस्य अन्तिमदिनाङ्कादारभ्य तैमासः इत्सस्य तृतीयदिनाङ्कपर्यन्तं भवति अस्य उत्सवाघोषः। प्रत्येकं दिनस्य प्रत्येकम् आघोषः भवति।…
  • विश्वकर्मजयन्ती

    August 15, 2016
    पुराणेषु विश्वकर्मा देवशिल्पी इति बहुमन्यते। तस्य जन्मदिनमेव भाद्रपदमासस्य शुक्लपक्षपञ्चमी। शिल्पिकुलेन आराध्यमानः अयं देवः।
  • विनायकचतुर्थीमहोत्सवः

    August 15, 2016
    भाद्रपदमासस्य शुक्लपक्षे चतुर्थीतिथौ विनायकचतुर्थीमहोत्सवः आघुष्यते। पौराणिकोयं  उत्सवः देशीयान्दोलनेषु सामूहिकचालकशक्तित्वेन पुनरुज्जीवितम लोकमान्यबालगङ्गाधरतिलकेन पुनरुज्जीवितः इति ऐतिहासिकभूमिका अपि अस्ति। इदानीम् अयम् उत्सवः भारतस्य…
  • नूतनसंवत्सरदिनम्

    January 1, 2016
    विश्वे  सर्वत्र जनवरिमासस्य  प्रथमदिनं  नूतमवर्षस्य आरम्भत्वेन गण्यन्ते। सर्वेभ्यः नववत्सरस्य शुभाशिषः।