Event Category: International

  • दीपावलिः

    April 8, 2018
    दीपावलिः प्रतिवर्काषं कार्तिकमासस्य अमावस्यायां तिथौ मान्यते । त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि आघोषाः भवन्ति ।  "तमसोमा ज्योतिर्गमया..." इति  वेदवाण्याः सामाजिक…
  • विश्व – अर्ब्बुद

    September 18, 2016
    जनानां अर्ब्बुदरोगस्य अवबोधनार्थं उचितसमये रोगसाध्यतानिर्णयार्थं प्रतिरोधप्रवृर्तीनां प्रोत्साहनार्थं तथा चिकित्साविधीनां सम्यक् ज्ञानार्थं च दिनोयं आचर्यते । The International Union Against Cancer…
  • चैनीस् भाषादिनम्

    September 18, 2016
    युनेस्को संस्थया  दिनमिदं चैनीस् भाषादिनत्वेन आचरति।५०००वर्षेभ्यः पूर्वं चैनीस् भाषायाः अक्षराम् आविष्कर्तुः इतिहासनायकस्य कांगिजि महाशयस्य स्मरणार्थमेव दिने अस्मिन् चैनीस् भाषादिनमाचरति।
  • सोक्रटीस् दिनम्

    September 18, 2016
    ग्रीक् तत्वचिन्तकः सोक्रटीस् क्रिस्तोः पूर्वम् 569 तमे वर्षे जनिमलभत। तेन एकोपि ग्रन्थः न अलिखत्।  सोक्रटीस्  महोदयस्य आशयााः प्लेट्टो प्रभृति शिष्याणां…
  • ईस्टर्

    September 7, 2016
    क्रिस्तुदेवस्य स्वर्गारोहणस्य स्मरणायामेव ईस्टर् आचरन्ति क्रैस्तवाः। दुःखशुक्रवासरानन्तररविवारे एव ईस्टर्। क्रैस्तवानां विशिष्टं दिनं भवति इदम्। मार्च् मासस्य एकविंशतिनान्तरं या पौर्णमी तिथिः…
  • दुःखशुक्रवासरः

    September 7, 2016
    क्रिस्तुदेवस्य क्रूशितमरण दिनस्य स्मरणार्थं क्रैस्तवजनाः लोके सर्वत्र दुःखशुक्रवासरः आचर्यते  । क्रैस्तवदेवालयेषु सविशेष प्रार्थनाम् आचरन्ति।
  • पेसहा गुरुवासरः

    September 7, 2016
    ईस्टर् समारोहस्य पूर्वगुरुवासरं पेसहा गुरुवासरम्ति  क्रैस्तवाः आचरन्ति। दिनेस्मिन् क्रिस्तुदेवः तस्य शिष्येैः साकम् अन्तिमं भोजनम् अभक्षयदिति विश्वासः। तस्य स्मरणार्थमेव पेसहा गुरुवासरम्…
  • होली

    September 7, 2016
    भारतस्य विशिष्टः उत्सवः भवति होली। होलीम् अधिकृत्य विविधाः ऐतिह्याः प्रचलन्ति। वसन्त ऋतोः स्वागतं कर्तुम् अयं उत्सवः अायुज्यते। धर्मभेदं विहाय सर्वे…
  • श्रीकृष्णजयन्ती

    August 15, 2016
    भगवतः श्रीकृष्णस्य जन्म भाद्रपदमासस्य अष्टमी तिथौ रोहिणी नक्षत्रे अभवत्। विश्वे सर्वत्र  दिनमिदं पवित्रतया आघुष्यते। श्रीकृष्ण धर्मस्य भगवद्गीतायाः च प्रसक्तिः  सर्वत्र…
  • रक्षाबन्धनमहोत्सवः

    August 15, 2016
    रक्षाबन्धनमहोत्सवः भारते पवित्रतया आघुष्यमाणः देशीयोत्सवः भवति। श्रावणमासे पौर्णम्याम् एव अयम् आघोषः। सहोदरी-सहोदरयोः पवित्रबन्धस्य प्रतीकत्वेन सहोदरी सहोदरस्य हस्ते वर्णसूत्रनिर्मितां राखीं बध्नाति।…