क्रिस्तुदेवस्य स्वर्गारोहणस्य स्मरणायामेव ईस्टर् आचरन्ति क्रैस्तवाः। दुःखशुक्रवासरानन्तररविवारे एव ईस्टर्। क्रैस्तवानां विशिष्टं दिनं भवति इदम्। मार्च् मासस्य एकविंशतिनान्तरं या पौर्णमी तिथिः आगच्छति ।तदनन्तर प्रथम रविवासरः एव ईस्टर्  दिनत्वेन आघुष्यते।