प्रतिवर्षं शरद्ऋतौ वसन्तऋतौ च नवरात्री व्रतम् अनुष्यठीन्ते। वसन्तऋतौ चैत्रमासे शुक्लपक्षप्रथमातः आचर्यमाणः   नवदिनात्मकः अयं उत्सवः रामनवरात्रिः इत्यपि प्रसिद्धः। रामनवमी अस्मिन् पर्वे अन्तर्भवति।