रक्षाबन्धनमहोत्सवः भारते पवित्रतया आघुष्यमाणः देशीयोत्सवः भवति। श्रावणमासे पौर्णम्याम् एव अयम् आघोषः। सहोदरी-सहोदरयोः पवित्रबन्धस्य प्रतीकत्वेन सहोदरी सहोदरस्य हस्ते वर्णसूत्रनिर्मितां राखीं बध्नाति। आजीवनं सहोदर्याः सुरक्षा सहोदरेण करिष्ये इति प्रतिज्ञा अपि अस्यां भाव्यते।