वर्त्तमानेस्मिन् काले स्त्रीणां  उपरि वर्धमानानि अक्रमणानि प्रतिरोद्धुं तथा समाजे तासां सम्मानं संवर्द्धयितुं चैवास्य दिनस्य  समाचरणं विश्वे सरेवत्र प्रकल्प्यते। यद्यपि नीतिन्यायव्यवस्थित्यनुसारं  विहितानि  दण्डनानि  अपराधिभ्यो दीयन्ते तथापि स्त्रीणां उपरि क्रियमाणानि अक्रमणानि समाजे नित्यं वर्द्धन्त एव।समाजे स्त्रीशाक्त्तीकरणप्रवृत्तीनां दृढीकरणं स्त्रीपुरुषसमत्वस्य प्राधान्यबोधनं तथा नारीणीं कृते  आक्रमणेभ्यःआत्मानं स्वयं प्ररोद्धुं अभ्यासप्रदानं च भवन्ति अस्य दिनाचरणस्य मुख्योद्देश्यानि।