अर्थशास्त्र – राष्ट्रकार्यविचक्षणः अयम्। अयम् ऊनविंशतिशतकस्य प्रमुखः तत्त्वचिन्तकः आसीत्। विश्वस्य कम्यूणिस्ट् संस्थानां मूलधारः अस्य सिद्धान्तः एव। मूलधनं, कम्यूणिस्ट् मानिफेस्टो एते प्रसिद्धे पुस्तके।
अर्थशास्त्र – राष्ट्रकार्यविचक्षणः अयम्। अयम् ऊनविंशतिशतकस्य प्रमुखः तत्त्वचिन्तकः आसीत्। विश्वस्य कम्यूणिस्ट् संस्थानां मूलधारः अस्य सिद्धान्तः एव। मूलधनं, कम्यूणिस्ट् मानिफेस्टो एते प्रसिद्धे पुस्तके।