Latest Posts

सुषमा स्वराज् महाशयायै प्रणमाञजलिः

सुषमा स्वराज् महाशयायै प्रणमाञजलिः

आदरणीयायाः सुषमा- स्वराज-महाभागायाः दुःखद- निधनेन राजनीतिक-क्षितिजस्य तेजस्वि नक्षत्रम् अस्तङ्गतम् । सा स्पष्टवक्त्री, क्षमतावती सङ्घटन- कार्यकर्त्री, कुशलप्रशासिका चेति कृत्वा सर्वदैव स्मरिष्यते। सुषमा-स्वराज-महाभागायै हार्दिकाः श्रद्धाञ्जलयः । ॐ शान्तिः शान्तिः...

अशोकन् पुरनाट्टुकरा- प्रणामपञ्चकम्

अशोकन् पुरनाट्टुकरा- प्रणामपञ्चकम्

मूलं भारतसंस्कृतिर्गुरुवरस्यैतस्य लग्नं मन: शुद्धं संस्कृतपोषणे बहुविधश्चिन्तास्तथा निर्मला। पूर्वं भारतमुद्रया च प्रथित: सर्वैस्समाराधित: सोऽयं संस्कृतपादपो विजयते योऽशोकनामाभिध:।। वाल्सल्यं स्वजने सदा प्रणयिता गैर्वाणवाण्यां गुरो: नैर्मल्यं निजलेखनेषु...

रुचिराविचार:

राष्ट्रियशैक्षिकानुसन्धानप्रशिक्षणपरिषद: (NCERT) अष्टमवर्गस्य पाठ्यपुस्तकं विद्यते रुचिरा तृतीयो भाग:। पुस्तकस्यास्य प्रथमोस्ति पाठ: सुभाषितानीति यत्र षट् सुभाषितश्लोका: संकलिता:। तेषु पञ्चम: श्लोकोस्त्ययम्। महतां प्रकृति: सैव वर्धितानां परैरपि। न जहाति निजं भावं...

स्वस्त्यस्तु

स्वस्त्यस्तु

विश्वे अत्यधिकं इस्लामधर्मविश्वासिनः निवसन्ति इन्डोनेशिया इति विख्याते द्वीपान्तरदेशे। अत्रत्यः प्रसिद्धः पर्यटनस्थानम् अस्ति बालीद्वीपः। यदा वयं बालीद्वीपं प्राप्नुमः तत्रत्याः अस्मान् हार्दं स्वागतं कुर्वन्ति “ॐ स्वस्त्यस्तु” इति अभिवादनेन। अद्यापि भारतात् बहिः...

सेन् कथा

सेन् कथा

स: रोदिति स्म, उच्चै: रोदिति स्म। स: प्रियशिष्य: सेन् गुरो:। यस्य वचांस्यनुसन्धाय स: बुद्धपदं प्राप्तवान् स: गुरु: इदानीं समाधिं गत:। मृतशरीरं तं वीक्ष्यैव शिष्यस्य रोदनम्। जमबहुलमासीत् सो%यमाश्रमपरिस्सर:। वृद्ध: कश्चन तमुपगत्य एवमवदत् - “बुद्धस्त्वमसि। किमिदं रोदनं...

Greet With Sansgreet

Get it on Google Play

While our hearts are murmerring the lofty messages to our beloved once during the era of socialmedia, we can convey the messages through our Vedic language, ”Sanskrit” to the aeons to come.

Get it on Google Play

The thoughts which lead us

There are several reasons that point towards the fact that Sanskrit is the mother of many languages in the world. Numerous values and concepts for a better world can be found in this language. World peace, lokāḥ samastāḥ sukhino bhavantu. Let this be the ultimate aim of all the thoughts which emerge from this language. Many theories about the origin of this classical language are in existence now. We, being the consistent learners of Sanskrit do believe that the language must have taken at least 5000 years to reach this state of development. The language with its universal and cultural concepts will flow for many many decades. It would be and should be the food for thought for the coming generations. May the mere insights into this language boost our wisdom. We fervently hope the rich culture of India reign supreme with the propagation of this divine language, Sanskrit.

dhiyo yo naḥ pracodayāt.

Get in touch with US

If you want to develop Sanskrit text books, teaching learning materials, Apps, ICT modules, training modules, Sanskrit magazines, Sanskrit motivation classes, career in Sanskrit, film, documentary, short films, drama etc.