दीपावलिः
April 8, 2018दीपावलिः प्रतिवर्काषं कार्तिकमासस्य अमावस्यायां तिथौ मान्यते । त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि आघोषाः भवन्ति । "तमसोमा ज्योतिर्गमया..." इति वेदवाण्याः सामाजिक…विषु
September 7, 2016केरलीयानां कार्षिकोत्सवः भवति विषु। मेषमासस्य प्रथमदिनम् भवति विषु । नूतनवर्षस्य शुभारम्भं सूचयितुं विषुदिने प्रथमतया ʼ विषुक्कणीं ʼ दर्शनं कुर्वन्ति जनाः।…चैत्र नवरात्रिः
September 7, 2016प्रतिवर्षं शरद्ऋतौ वसन्तऋतौ च नवरात्री व्रतम् अनुष्यठीन्ते। वसन्तऋतौ चैत्रमासे शुक्लपक्षप्रथमातः आचर्यमाणः नवदिनात्मकः अयं उत्सवः रामनवरात्रिः इत्यपि प्रसिद्धः। रामनवमी अस्मिन् पर्वे…ईस्टर्
September 7, 2016क्रिस्तुदेवस्य स्वर्गारोहणस्य स्मरणायामेव ईस्टर् आचरन्ति क्रैस्तवाः। दुःखशुक्रवासरानन्तररविवारे एव ईस्टर्। क्रैस्तवानां विशिष्टं दिनं भवति इदम्। मार्च् मासस्य एकविंशतिनान्तरं या पौर्णमी तिथिः…दुःखशुक्रवासरः
September 7, 2016क्रिस्तुदेवस्य क्रूशितमरण दिनस्य स्मरणार्थं क्रैस्तवजनाः लोके सर्वत्र दुःखशुक्रवासरः आचर्यते । क्रैस्तवदेवालयेषु सविशेष प्रार्थनाम् आचरन्ति।पेसहा गुरुवासरः
September 7, 2016ईस्टर् समारोहस्य पूर्वगुरुवासरं पेसहा गुरुवासरम्ति क्रैस्तवाः आचरन्ति। दिनेस्मिन् क्रिस्तुदेवः तस्य शिष्येैः साकम् अन्तिमं भोजनम् अभक्षयदिति विश्वासः। तस्य स्मरणार्थमेव पेसहा गुरुवासरम्…होली
September 7, 2016भारतस्य विशिष्टः उत्सवः भवति होली। होलीम् अधिकृत्य विविधाः ऐतिह्याः प्रचलन्ति। वसन्त ऋतोः स्वागतं कर्तुम् अयं उत्सवः अायुज्यते। धर्मभेदं विहाय सर्वे…वसन्तपञ्चमी
September 7, 2016श्रीपञ्चमी इत्यपि प्रसिद्धः भवति अयम् उत्सवः। विद्यारम्भस्य तथा सरस्वतीपूजायाश्च कृते उत्तमः अयं दिवसः इति मन्यते ।भारते क्वचित् दिने अस्मिन् शिशूनां…मकरसंक्रमः
September 7, 2016सूर्यस्य उत्तरायनदिशि प्रवेशः मकरसंक्रमः। भारतीयानां पुण्यदिवसः भवति। भारते सर्वत्र अयं विशेषोत्सवः विविधया रीत्या आघुष्यते।पोङ्कल्
September 7, 2016द्राविडानां कार्षिकोत्सवः भवति पोङ्कल्। मार्गषि नाम तमिल् मासस्य अन्तिमदिनाङ्कादारभ्य तैमासः इत्सस्य तृतीयदिनाङ्कपर्यन्तं भवति अस्य उत्सवाघोषः। प्रत्येकं दिनस्य प्रत्येकम् आघोषः भवति।…