Event Category: Festivals

  • दीपावलिः

    April 8, 2018
    दीपावलिः प्रतिवर्काषं कार्तिकमासस्य अमावस्यायां तिथौ मान्यते । त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि आघोषाः भवन्ति ।  "तमसोमा ज्योतिर्गमया..." इति  वेदवाण्याः सामाजिक…
  • विषु

    September 7, 2016
    केरलीयानां कार्षिकोत्सवः भवति विषु। मेषमासस्य प्रथमदिनम् भवति विषु ।  नूतनवर्षस्य शुभारम्भं सूचयितुं विषुदिने प्रथमतया  ʼ विषुक्कणीं ʼ दर्शनं कुर्वन्ति जनाः।…
  • चैत्र नवरात्रिः

    September 7, 2016
    प्रतिवर्षं शरद्ऋतौ वसन्तऋतौ च नवरात्री व्रतम् अनुष्यठीन्ते। वसन्तऋतौ चैत्रमासे शुक्लपक्षप्रथमातः आचर्यमाणः   नवदिनात्मकः अयं उत्सवः रामनवरात्रिः इत्यपि प्रसिद्धः। रामनवमी अस्मिन् पर्वे…
  • ईस्टर्

    September 7, 2016
    क्रिस्तुदेवस्य स्वर्गारोहणस्य स्मरणायामेव ईस्टर् आचरन्ति क्रैस्तवाः। दुःखशुक्रवासरानन्तररविवारे एव ईस्टर्। क्रैस्तवानां विशिष्टं दिनं भवति इदम्। मार्च् मासस्य एकविंशतिनान्तरं या पौर्णमी तिथिः…
  • दुःखशुक्रवासरः

    September 7, 2016
    क्रिस्तुदेवस्य क्रूशितमरण दिनस्य स्मरणार्थं क्रैस्तवजनाः लोके सर्वत्र दुःखशुक्रवासरः आचर्यते  । क्रैस्तवदेवालयेषु सविशेष प्रार्थनाम् आचरन्ति।
  • पेसहा गुरुवासरः

    September 7, 2016
    ईस्टर् समारोहस्य पूर्वगुरुवासरं पेसहा गुरुवासरम्ति  क्रैस्तवाः आचरन्ति। दिनेस्मिन् क्रिस्तुदेवः तस्य शिष्येैः साकम् अन्तिमं भोजनम् अभक्षयदिति विश्वासः। तस्य स्मरणार्थमेव पेसहा गुरुवासरम्…
  • होली

    September 7, 2016
    भारतस्य विशिष्टः उत्सवः भवति होली। होलीम् अधिकृत्य विविधाः ऐतिह्याः प्रचलन्ति। वसन्त ऋतोः स्वागतं कर्तुम् अयं उत्सवः अायुज्यते। धर्मभेदं विहाय सर्वे…
  • वसन्तपञ्चमी

    September 7, 2016
    श्रीपञ्चमी इत्यपि प्रसिद्धः भवति अयम् उत्सवः।  विद्यारम्भस्य तथा सरस्वतीपूजायाश्च कृते उत्तमः अयं दिवसः इति मन्यते ।भारते क्वचित् दिने अस्मिन्  शिशूनां…
  • मकरसंक्रमः

    September 7, 2016
    सूर्यस्य उत्तरायनदिशि प्रवेशः मकरसंक्रमः। भारतीयानां पुण्यदिवसः भवति। भारते सर्वत्र अयं विशेषोत्सवः विविधया रीत्या आघुष्यते।
  • पोङ्कल्

    September 7, 2016
    द्राविडानां कार्षिकोत्सवः भवति पोङ्कल्। मार्गषि नाम तमिल् मासस्य अन्तिमदिनाङ्कादारभ्य तैमासः इत्सस्य तृतीयदिनाङ्कपर्यन्तं भवति अस्य उत्सवाघोषः। प्रत्येकं दिनस्य प्रत्येकम् आघोषः भवति।…